________________
गुरुभक्तिप्रणिधानाष्टकम् । "याऽप्रमत्ता सदा साधु-साध्वाचारविभूषिता । यां द्रष्टुमीहतेऽद्यापि, मनोऽस्माकमतृप्तिगम् ॥१॥ यया कृताः कृतार्थाः स्मः, सर्वदा गुणपोषतः । यस्या ऋणं महभित्यं, धार्यते स्माऽस्मदादिभिः ॥२॥ यस्या विनिर्गताः काम-क्रोधाद्या आन्तरा द्विषः। यस्याः कीर्तिर्यशश्वारु, भासते गगनाङ्गणे ॥३॥ यस्यां स्थितं मनोऽस्माकं, नान्यत्र लभते रतिम् । मङ्गलनामधेया सा, गुरुर्नोऽवतु हीरश्रीः ॥ ४ ॥ ताम् भजामः सदा प्रीता-मनन्यवत्सलां गुरुम् । तयाऽऽशीर्वादिता नित्यं, सर्वत्र शममाप्नुमः ॥५॥ तस्यै नमः सदानन्ददायिन्यै भन्यप्राणिनाम् । तस्या विनिर्गता सद्वाग, हृदि स्थैर्य करोतु नः ॥६॥ तस्याश्चरणसेवायाः, प्राप्तिमाशास्महे वयम् । तस्यां पुण्यपवित्राया-मात्मस्नानं भवेच्च नः ॥७॥ इति स्तुते गुरो ! दद्याः, सद्भक्तिं जिनशासने । यया नित्यं वयं हीर--श्रियो वियोगमा नुमः ॥८॥"
"एवं स्तुता चरणधर्मददा वदान्या, शिष्यादिनाऽश्रितजनेन परप्रमोदात् । स्वर्गेऽपि सा स्थितवती शरणं प्रदात्री सर्वस्य हीरगुरुरस्तु शुभं विधात्री ॥९॥"