________________
कयचा १०००
६०००
२०००
५००
૫૦૦
५००
५००
શીલાગાદિરથસંગ્રહ
३११ान ५४। कयचउसरणो, गरहियदुक्कडो, सुकडाणुमोयणो, ।
नाणी दिट्ठी चरणो। नियमिअअसणो, नियमिअपाणो, नियमिअखाइमो, नियमिअसाइमो,। नाणअइआरं, दंसणइआरं, चरणअइआरं, तवअइआरं, वीरियअइआरं । आलोइय पुढविजिए, आलोइय आउजिए, आलोइय तेउजिए, आलोइय वाउजिए, आलोइय वणजीए, आलोइय बेइंदि, आलोइय तेइंदि, आलोइय चउरिदि, आलोइय पंचिंदि, आलोईय अजीवे, । अरिहसमक्खं, सिद्धसमक्खं, गणहरसमक्खं, केवलिसमक्खं,
ओहिसमक्खै, मणजिणसमक्खं, सुयजिणसमक्खं, साहुसमक्खं, देवसमृक्खं, अप्पसमक्खं, ।
१००