________________
त्रिष० पर्व - १० - सर्ग - १ ]
71
"
यस्तपः स्वतिचारोऽभूद्, बाह्येष्वाभ्यन्तरेषु च ।
त्रिविधं त्रिविधेनाऽपि निन्दामि तमहं खलु ॥ १२ ॥
[ अध्याय- १
धर्मानुष्ठानविषये, यद्वीर्यं गोपितं मया ।
वीर्याचाराऽतिचारं च, निन्दामि तमपि त्रिधा ॥ १३ ॥
हतो दुरुक्तश्च मया, यो यस्याहारि किचन । यस्याऽपाकारि किंचिद्वा, मम क्षाम्यतु सोऽखिलः || १४ || यश्च मित्रममित्रो वा स्वजनोऽरिजनोऽपि वा । सर्व: क्षाम्यतु मे सर्व, सर्वेष्वपि समोऽस्म्यहम् ॥ १५ ॥ तिर्यक्त्वे सति तिर्यञ्चो, नारकत्वे च नारकाः । अमरा अमरत्वे च, मानुषत्वे च मानुषाः ये मया स्थापिता दुःखे, सर्वे क्षाम्यन्तु ते मम । क्षाम्याम्यहमपि तेषां मैत्री सर्वेषु मे खलु
॥ १६ ॥
॥ १७ ॥
जीवितं यौवनं लक्ष्मी, रूपं प्रियसमागमः | चलं सर्वमिदं वात्या - नर्तिताऽब्धितरंगवत् ॥ १८ ॥
1
व्याधिजन्मजरामृत्यु - प्रस्तानां प्राणिनामिह ।
विना जिनोदितं धर्मं, शरणं कोऽपि नाऽपरः ॥ १९ ॥ सर्वेऽपि जीवाः स्वजना, जाताः परजनाश्च ते । विदधीत प्रतिबन्धं तेषु को हि मनागपि
।। २० ।।