________________
-अध्याय-१-]
66 [स्वाध्यायदोहनदूरीभूतकषायाय, मुदितक्षीरवार्धये । रागद्वेषविमुक्ताय, नमस्ते मुक्तिगामिने ॥६॥ फलं त्वत्पादसेवाया, यद्यस्ति परमेश्वर !। तदैतदेव मे भूयात् , त्वयि भक्तिर्भवे भवे ॥७॥
•
५४
.
॥२॥
*श्रीपार्श्वनाथ-जिनस्तवः सर्वत्रापि भवद्भूत-भाविभावाऽवभासकृत् । भवतां केवलज्ञान-मिदं जयति निर्मलम् अस्मिन्नपारे संसार-पारावारे शरीरिणाम् । यानपात्रं त्वमेवाऽसि, निर्यामोऽपि त्वमेव हि सर्ववासरराजोऽयं, वासरखिजगत्पते ! । त्वत्पाददर्शनमहो-त्सवो यत्राऽजनिष्ट नः विवेकदृष्टिलुंटाक-मज्ञानतिमिरं नृणाम् । त्वद्देशनौषधिरसं, विना न हि निवर्तते नद्यामिव नवं तीर्थं, तव तीर्थ भवेऽधुना । उत्तारणाय भवति, प्राणिनामहहोत्सवः * केवळज्ञानप्रायनन्तरं शकेन्द्रसंदृब्धः । .
॥३॥
॥४॥
॥५॥