________________
त्रिष० पर्व ९- सर्ग - ३ 1
65
यत्र तत्र स्थितस्याऽपि, यद्वा तद्वाऽपि कुर्वतः । त्वमेव देव ! हृदये, भूयाः किमपरेण मे ?
५३
* श्रीपार्श्वनाथ - जिनस्तवः
नमः प्रियंगुवर्णाय, जगतः प्रियहेतवे । तुभ्यं दुस्तर संसार - पारावार कसेतवे
1
ज्ञानरत्नैककोशाय, व्याकोशेन्दीवरत्विषे । भव्याऽरविन्दांशुमते, तुभ्यं भगवते नमः
फणभृल्लक्ष्मणेऽष्टाग्र-सहस्रनरलक्ष्मणे । तुभ्यं नमः कर्मतमो - विध्वंसशशलक्ष्मणे
जगत्रयपवित्राय, ज्ञानत्रितयधारिणे । कर्मस्थलखनित्राय, सुचरित्राय ते नमः सर्वाऽतिशयपात्रायाऽ-तिमात्र करुणावते ।
सर्वसंपदमत्राय, नमस्ते परमात्मने
* मेरौ जन्मस्नात्राऽवसरे शक्रसन्दृब्धः ।
[ अध्याय- १
॥ ८ ॥
॥ १ ॥
॥२॥
॥ ३ ॥
11 8 11
॥ ५ ॥