SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ -अध्याय-१ ] [स्वाध्यायदोहन *श्रीनेमिनाथ-जिनस्तवःनमस्तुभ्यं जगन्नाथ !, विश्वविश्वोपकारिणे । आजन्मब्रह्मनिष्ठाय, दयावीराय तायिने दिष्ट्या कर्माणि घातिनि, स्वामिन् ! घातितवानसि । शुक्लध्यानेन दिवसै-श्चतुःपञ्चाशतापि हि ॥२॥ न केवलं यदुकुलं, त्वया नाथ ! विभूषितम् । इदं जगत्त्रयमपि, केवलाऽऽलोकभास्वता अस्ताघो यस्तथा स्वामि-न्नपारश्च भवांबुधिः । गुल्फगोष्पदमानं स, स्यात्त्वत्पादप्रसादतः ॥४॥ सर्वस्य भिद्यते स्वान्तं, ललनाललितैः प्रभो ! । अभेद्यो वज्रहृदय-स्त्वत्तो नान्यो जगत्यपि ॥५॥ त्वयि व्रतनिषेधिन्यो, बन्धूनां ता गिरोऽधुना। भवन्ति पश्चात्तापाय, तवद्धिं पश्यतामिमाम् ॥६॥ दुराग्रहैबन्धुवगै-र्दिष्ट्या न स्खलितस्तदा । जगत्पुण्यैरस्खलितो-त्पन्नकेवल ! पाहि नः * समवसरणभुवि शक्रसंदृन्धः । ॥७॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy