________________
अध्याय-१]
[स्वाध्यायदोहनत्वत्पादाऽब्जप्रणामेन, नित्यं भूलंठनैः प्रभो ! ।
शृंगारतिलकीभूयान् , मम भाले किणावलिः ॥६॥ पदार्थैः पुष्पगंधाद्यै-रुपहारीकृतैस्तव । प्रभो ! भवतु मद्राज्य-संपडल्लेः सदा फलम् ॥ ७ ॥ भूयो भूयः प्रार्थये त्वा-मिदमेव जगद्विभो!। भगवन् ! भयसी भूयात्-त्वयि भक्ति भवे भवे ॥ ८ ॥
*श्रीनमिनाथ-जिनस्तवः व्याहर्ता मोक्षमार्गस्य, संहर्ता सर्वकर्मणाम् । प्रहर्ता च कषायाणां, जय त्वं परमेश्वर ! ॥१॥ कुमतस्याऽपनेतारं, नेतारं जगतामपि । सद्बोधस्य प्रणेतारं, त्वां नमामि जगद्गुरो! ॥२॥ विश्वेश्वर्यस्याऽधिका, न्यकर्ता विश्वपाप्मनाम् । अविकोंपका च, सनाथं भवता जगत् ॥३॥
* मेरौ शक्रसंदृन्धः ।