________________
त्रि पर्व - ७ सर्ग - ७-११ ] 59
[ अध्याय--१
अपि शाश्वतवैरान्धा, बहिरंगा न केवलम् |
3
शाम्यति तेऽन्तिके स्वामि- नंतरंगा अपि द्विषः ॥ ७ ॥
ऐहिकामुष्मिकाऽभीष्ट - दानकामगवी प्रभो ! | त्वन्नामस्मृतिरेवाऽस्तु, यत्र तत्र स्थितस्य मे
116 11
४८
* श्री शान्तिनाथ - जिनस्तवः देवाधिदेवाय जगत्-तायिने परमात्मने । श्रीमते शांतिनाथाय, षोडशायाऽर्हते नमः श्रीशांतिनाथ ! भगवन् !, भवांऽभोनिधितारण ! | सर्वार्थसिद्धमंत्राय, त्वन्नाम्नेऽपि नमोनमः ये तवाष्टविधां पूजां कुर्वति परमेश्वर ! | अष्टाऽपि सिद्धयस्तेषां, करस्था अणिमादयः धन्याऽन्यक्षीणि यानि त्वां पश्यंति प्रतिवासरम् ।
•
तेभ्योऽपि धन्यं हृदयं, तद्दृष्टो येन धार्यसे
॥ ४ ॥
देव ! त्वत्पाद संस्पर्शा - दपि स्यान्निर्मलो जनः । अयोsपि भवति, स्पर्शवेधिरसान्न किम् ? ॥ ५ ॥
* दशमुखः स्वगृहचैत्ये स्तौति ।
11 3 10
॥ २ ॥
॥ ३ ॥