________________
अध्याय- १ ]
10
58
[ स्वाध्याय दोन
"
अस्तु च्यवनकालेऽपि त्वत्पादस्मरणं मम | यथा प्राग्जन्मसंस्कारा-तदेवस्याद्भवान्तरे
४७
*श्रीमुनिसुव्रतस्वामि-जिनस्तवः
त्वत्पाददर्शनस्यैव, प्रभावोऽयं जगत्पते ! । यत्वगुणान् वर्णयितुं, मादृशोऽपि प्रगल्भते देशनासमये पुण्यां, तब गां परमेश्वर ! | वंदामहे श्रुतस्कंध-वत्सप्रसविनीमिह त्वद्गुणग्रहणात् सद्यो, भवंति गुणिनो जनाः । स्निग्धद्रव्यस्य योगाद्धि, स्निग्धीभवति भाजनम् ॥ ३ ॥
1
116 11
॥ १ ॥
"
ये हि त्यक्ताऽन्यकर्माणः शृण्वन्ति तव देशनाम् । त्यक्तप्राक्तनकर्माण - स्ते भवंति क्षणादपि त्वन्नामरक्षामंत्रेण, संवर्मितमिदं जगत् । अंहः पिशाचै नैवाऽतः, परं देव ! प्रसिष्यते कस्यापि न भयं नाथ ! त्वयि विश्वाऽभयप्रदे स्वस्थानयायिनो मे तु त्वद्वियोगभवं भयम्
* समवसरणभुवि शकादिसंदृन्धः ।
।
॥ २ ॥
N ४ ॥
॥ ५ ॥
॥ ६ ॥