________________
त्रिष० पर्व-६-सर्ग-७]
57
[ अध्याय-१
*श्रीमुनिसुव्रतस्वामि-जिनस्तवः अद्याऽवसर्पिणीकाल-सरोवरसरोरुह !। दिष्ट्या प्राप्तोऽसि भगवन्न-स्माभिर्धमरैश्चिरात् ॥१॥ अजायत तव स्तोत्रा-ध्यानात् पूजादिकादऽपि । वाङ्मनोवपुषां श्रेयः, फलमद्यैव देव ! मे ॥२॥ यथा यथा नाथ ! भक्ति-गुरुर्भवति मे त्वयि । लघूभवंति कर्माणि, प्राक्तनानि तथा तथा ॥३॥ स्वामिन्नविरतानां नः, स्याजन्मैतन्निरर्थकम् । • यदि त्वदर्शनं न स्या-दिदं पुण्यनिबंधनम् ॥४॥ तवांऽगस्पर्शनस्तोत्र-निर्माल्याऽऽघ्राणदर्शनैः । गुणगीताऽऽकर्णनैश्च, कृतार्थानीन्द्रियाणि नः ॥५॥ मेरुमौलिरयं भाति, नीलरत्नत्विषा त्वया । प्रावृषेण्यांबुदेनेव, नयनाऽऽनन्ददायिना ॥६॥
स्थितो भरतवर्षेऽपि, सर्वगः प्रतिभासि नः । .. यत्र तत्र स्थितानां यद्-भवस्यतिच्छिदे स्मृतः ॥७॥
* मेरौ जन्माभिषेकक्षणे शक्रसंदृब्धः ।