SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ अध्याय-१] 56 [स्वाध्यायदोहन आजन्मब्रह्मचारित्वा-दीक्षा ते जन्मतोऽपि हि । व्रतपर्यायदेशीयं, मन्ये जन्माऽपि तत्तव ॥२॥ किं देवसद्मना तेन, न यत्र तव दर्शनम् । इदं तु भूतलं श्रेय-स्त्वदाऽऽलोकपवित्रितम् ॥३॥ नृदेवतिर्यग्जन्तूनां, भीतानां भववैरितः । दुर्ग त्वदीयं समव-सरणं शरणं प्रभो ! ॥४॥ कुकर्माण्यन्यकर्माणि, त्वत्पादप्रणति विना । यैः कर्माण्येव सूयंते, संसारस्थितिकारणम् ॥५॥ दुर्ध्यानान्यन्यध्यानानि, भवद्धयानं विना खलु । यैरात्मा बध्यते बाढं, निजैतेव तंतुभिः ॥ ६ ॥ कथाश्च दुःकथा एव, भवद्गुणकथां विना । रिव, वाग्मिर्विपदमभुते त्वत्पादपद्मसेवायाः, प्रभावेण जगद्गुरो ! । भवच्छेदोऽस्तु यद्वाऽस्तु, त्वयि भक्तिर्भवेभवे ॥८॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy