________________
विपर्व-६-सर्ग-६] 55
[ अध्याय-१देवानामद्य देवत्वं, चरितार्थ चिरादऽभूत् । तव देवाधिदेवस्य, जन्मोत्सवनिरीक्षणात् एकतोऽच्युतनाथस्य, प्राणिमात्रस्य चाऽन्यतः । समानुग्रहबुद्धे ! त्वं, पाहि नः पततो भवे ॥४॥ अस्मिन्मेरुगिरिर्धात्र्याः, सुवर्णमुकुटायते । इन्द्रनील इव न्यस्त-स्त्वमतीव विराजसे ॥५॥ स्मरणेनाऽपि मोक्षायाऽ-नीहमानस्य जायते । दृष्ट्वा स्तुत्वा याच्यसे किं, ततोऽप्यभ्यधिकं फलम् ॥ ६ ॥ थर्माण्येकत्र सर्वाणि, तव चैकत्र दर्शनम् । फलाऽप्तिसाधकत्वेन, द्वितीयमतिरिच्यते
॥७॥ नेन्द्रत्वे नाऽहमिन्द्रत्वे, मन्ये मोक्षेऽपि नो तथा । यथासुखं स्याल्लुठतः, पुरस्त्वत्पादपद्मयोः ॥८॥
४५ *श्रीमल्लिनाथ-जिनस्तवः दिष्ट्या प्रणमतां माले, त्वत्पादनखरश्मयः । भवन्ति भवभीतानां, रक्षातिलकसन्निभाः * समवसरणभुवि इन्द्रादिकृतः ।