________________
अध्याय-१]
54 [ स्वाध्यायदोहनयथा निष्कारणामिह, तथा ते परमेश्वर !। जगत्रयोपकाराय, प्रवृत्ति यति प्रभो! ॥४॥ अंधकारमयं चाऽसी-दंधं वा जगदऽप्यदः । सप्रकाशं सेक्षणं वा, त्वया जज्ञेऽधुना पुनः ॥ ५ ॥ नारकाणां खिलः पंथा, भविताऽतः परं प्रभो !। तिर्यग्योनावपि गतिः, स्तोकस्तोका भविष्यति ॥६॥ सीमग्रामांऽतराणीव, स्वर्गाश्च प्राणिनाममी । प्रत्यासन्ना भविष्यन्ति, मुक्तिरप्यदवीयसी ॥७॥ त्वयि विश्वोपकाराय, विहरत्यवनीमिमाम् ।। भावि किं किं न कल्याण-मसंभाव्यमपि प्रभो ! ॥ ८ ॥
-
४४
*श्रीमल्लिनाथ-जिनस्तवः ज्ञानत्रयनिधानाय, प्रधानाय जगत्रये । एकोनविंशतितमाऽ-याऽर्हते ते नमो नमः दिष्ट्या त्वदर्शनेनाऽनु-गृहीतोऽस्मि चिरादहम् । सामान्यपुण्येने ह्यर्हन् , देवः साक्षान्निरीक्ष्यते ॥२॥ * मेरौ जन्माऽभिषेकसमये शक्रकृतः ।