________________
त्रिषष्टिः पर्व-६-सर्ग-२-६ ] 53
[ अध्याय-१
व्याघ्रभीतैरिवार्चिष्मा-नैर्नाध्यविधुरैश्चिरात् । तीर्थनाथ ! त्वमस्माभि-नाथः प्राप्तोऽसि संप्रति ॥ ६ ॥
.. (त्रिभिर्विशेषकम् ) भवन्तं नाथमाऽऽसाद्य, सुरासुरनरा अमी । स्वस्वस्थानेभ्य आगच्छं-त्यमांत इव हर्षतः ॥७॥ भवतो नाथ ! नाथामि, न खल्वन्यत् किमप्यहम् । नाथामि किंत्विदं मे त्वं, नाथो भूया भवे भवे ॥ ८ ॥
४३ *श्रीअरनाथ-जिनस्तवः जय त्रिभुवनाऽधीश !, जय विश्वकवत्सल !। जय कारुण्यजलधे !, जयाऽतिशयशोभित ! ॥१॥ विश्वप्रकाशनं भानो-रमोधैर्भानुभिः सदा । विश्वसंतापहरणं, ज्योत्स्नया च हिमद्युतेः ॥२॥ जगज्जीवनमंऽभोभिः, प्रावृडंऽभोधरस्य च ।। जगदाऽऽश्वासनं वायो-गेत्या संततयापि च ॥३॥
* समवसरणभुवि शकेन्द्रकृतः ।