________________
52
प्रणामे स्तवने ध्याने, प्रभो ! त्वद्विषये मम । प्रवृत्तिः सर्वदाऽप्यस्तु कृतमऽन्यैर्मनोरथैः
अध्याय- १ ]
[ स्वाध्यायदोहन
४२.
*श्री अरनाथ - जिनस्तवः
नष्टाऽष्टादशदोषाया-ष्टादशायाऽर्हते प्रभो ! | अष्टादशविधब्रह्म-भृतां ध्येयाय ते नमः
ज्ञानत्रयं गर्भतोऽपि, यथैवाऽयतने तव । तथैवाऽखिलमप्येतत्, तीर्थनाथ ! जगत्रयम्
मोहाऽवस्वापिनीं दत्त्वा, रागद्वेषादिदस्युभिः । चिरं जगदवस्कन्नं, स्वामिस्त्रायस्व संप्रति
पथि श्रांतैरिव रथ- स्तृष्णाऽऽक्रांतैरिवाऽपगा । तप्तैरिव तरुच्छाया, निमज्जद्भिरिवोडुपः
1
रोगिभिरिव भैषज्यं, ध्वान्ताऽन्धैरिव दीपकः । हिमातैरिव मार्तंडो, मार्गमूढैरिवाऽप्रगः
* मेरौ इन्द्रादिः स्तौति ।
॥ ८ ॥
॥ १ ॥
॥ २ ॥
॥ ३ ॥
॥ ४ ॥
॥ ५ ॥