SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ त्रिष० पर्व-४-सर्ग-३] 41 [ अध्याय-१भ्रमद्भिमंडलीभूय, कौलाचार्यैर्वृकैरिव । उलूकैरिवपाखंडै-वल्गद्भिरपरैरपि ॥ ३ ॥ सिद्धेनेव विवेकाक्षं, मिथ्यात्वेन विलुपता। सद्भूतानां पदार्थाना-मविज्ञानेन सर्वतः ॥४॥ अभूच्चिरमयं कालो, यामिन्येव जगत्पते ! !। प्रभातं त्वधुना जज्ञे, त्वया नाथेन भास्वता त्वत्पादपद्यामाऽऽसाद्य, लंधिताऽलंधिता खलु । निम्नैरपि हि संसार-निम्नगा निम्नगा जनैः ॥६॥ भवच्छासननिःश्रेणि-मधिरुह्याऽचिरादपि । मन्येऽध्यासितमेवोच्चै-र्लोकाऽयं भव्यजंतुभिः ॥७॥ अस्माकमप्यनाथानां, चिरान्नाथोऽस्युपस्थितः । निदाघाऽऽतपतप्तानां, पांथानामिव वारिदः ॥८॥ *श्री विमलनाथ-जिनस्तवः देव ! त्वदर्शनेनाऽद्य, दुःखं संसारिकं ययौ। शरीरिणां भुवः पंक-इव वार्षिकवारिणा. * धर्मदेशनभुवि शकेन्द्रकृतः । ॥१॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy