________________
2
विष० पर्व-४-सर्ग-२.३] 39
[ अध्याय-१न ये नानाविधैः क्वाथै-चूर्णैश्च विविधैर्न ये । न च प्राज्यैः प्रलेपैर्ये, न च ये शस्त्रकर्मभिः ॥५॥ न च मंत्रप्रयोगैर्ये, छिद्यते जातु देहिनाम् । आमयास्ते प्रलीयन्ते दर्शनेनाऽपि ते प्रभो ! ॥६॥ खलूक्त्वा यदि वाऽनल्प-मल्पमेतद् ब्रवीम्यहम् । यत्किचिदऽप्यसाध्यं तत् , साध्यते दर्शनेन ते ॥ ७ ॥ त्वदर्शनस्याऽस्य फल-मिच्छाम्येतज्जगत्पते । भूयो भूयः संप्रतीव, भवदर्शनमस्तु मे ॥८॥
-
*श्री वासुपूज्यस्वामि-जिनस्तवः नितान्तभीषणमितः, प्रसृतं मोहदुर्दिनम् । प्रतिक्षणमितश्चाशा, वेला इव नवा नवाः महायाद इवेतश्च, दुर्वारो मकरध्वजः । इतश्च विषयाः पापाः, प्रौढा दुःपवना इव इतः कषायाः क्रोधाद्या-महावर्ता इवोल्बणाः । रागद्वेषादयश्चेतो, नगदंता इवोत्कटाः * समवसरणभुवि शक्रद्विपृष्टविजयाः स्तुवन्ति।
॥२॥