________________
अध्याय- १ ]
38
[ स्वाध्यायदोहन
जगत्त्रयस्य निःशेष- संतापहरणात् प्रभो ! | पादमूलं तवाऽशेष- च्छायाभ्योऽप्यतिरिच्यते
10
त्वत्पादपद्मयोभृंगी--भूय संप्राप्तसंमदः । नाऽहं भुक्त्यै न वा मुक्त्यै, स्पृहयालुर्जिनेश्वर ! ॥ ७ ॥
॥ ६ ॥
भवे भवे भवदीयौ, चरणौ शरणं मम |
अभ्यर्थये जगन्नाथ !, त्वत्सेवा किं न साधयेत् ? ॥ ८ ॥
३०
*श्री वासुपूज्यस्वामि-जिनस्तवः
चक्रिणां नैव चक्रेण, न चक्रेणाऽर्धचक्रिणाम् । न चेशानस्य शूलेन, न वज्रेण ममाऽपि वा न चात्रैरपरेन्द्राणां यानि भेद्यानि जातुचित् । तानि कर्माणि भिद्यंते, दर्शनेनाऽपि नाथ ! ते नैव क्षीरोदवेलाभि-र्न प्रभाभिः क्षपापतेः । नैव वारिधराssसारैर्न च गोशीर्षचंदनैः
1
न वा निरंतरै: रंभा - Ssरामैः शाम्यंति ये खलु । सर्वे ते दुःखसंतापाः, शीर्यन्ते दर्शनेन ते
* मेरौ कृताऽभिषेक इन्द्रः स्तौति ।
॥ १ ॥
॥ २ ॥
॥ ३ ॥
11 8 11