SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ त्रिष० पर्व-४-सर्ग-१.२] 37 [ अध्याय-१ स्वराज्यसंभवामेतां, न कांक्षामि स्वतंत्रताम् । परतंत्रश्चिरं भूयां, नाथेन भवता प्रभो ! ॥८॥ *श्री श्रेयांसनाथ-जिनस्तवः अमंदाऽनंदनिःस्यद-दायिने परमेश्वर ! । मोक्षकारणभूताय, मोक्षायैव नमोऽस्तु ते ॥१॥ तव दर्शनमात्रेऽपि, कर्माण्यन्यानि विस्मरन् । आत्मारामी भवेदेही, किं पुनः श्रुतदेशनः ? ॥२॥ क्षीरोदः किमुदीर्णोऽसि, कल्पवृक्षः किमुद्गतः । वर्षाऽब्दोऽवतीर्णो वा, स्वामिन् ! संसारधन्वनि ॥ ३ ॥ पीड्यमानस्य विश्वस्याऽ-सद्ग्रहैः क्रूरकर्मभिः । एकादशो जिनेंद्रस्त्वं, त्राता ज्योतिष्मतां पतिः ॥४॥ त्वयेक्ष्वाकुकुलं नाथ !, निसर्गेणाऽपि निर्मलम् । निर्मलीक्रियतेऽत्यन्तं, स्फटिकाऽइमेव वारिणा ॥५॥ + ‘स्वाराज्य. ' इत्यपि पाठो युक्तः, 'देवलोकराज्यसंभवां इत्यर्थः । * धर्मदेशनपरिषदि इन्द्रादिः स्तौति ।
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy