________________
त्रिष० पर्व - ३-४-सर्ग-८-१] 35
भास्करेणेव गगनं, हंसेनेव महासरः । पार्थिवेनेव नगरं, शोभते भारतं त्वया
J0
आलोक स्तिमिरेणेव सूर्यास्तेंदूदयांतरे । मिध्यात्वेन पराभूतो, धर्मस्तीर्थद्वयाऽन्तरे
जगदंधमिदं जज्ञे, निर्विवेकविलोचनम् । अपथेषु प्रववृते, दिङ्मूढमिव सर्वतः अधर्मो धर्मबुद्धया चाS - देवता देवताधिया । गुरुबुद्ध्या चाऽगुरवो, भ्रांतैर्जगृहिरे जनैः
2
नरकाऽवटपाताय, जगत्यस्मिन्नुपस्थिते । निसर्गकरुणां भोधि - स्तत्पुण्यैस्त्वमवातरः
[ अध्याय- १
॥ २ ॥
तन्मिथ्यात्वाऽपसारेण, सम्यक्त्वं जगतोऽधुना । भावि प्रभो ! केवलं ते, घातीकर्मक्षयादिव
॥ ३ ॥
|| 8 ||
॥ ५ ॥
॥ ६ ॥
3
मिथ्यात्वाऽऽशीविषो लोके, प्रभविष्णुरसौ चिरम् । तावदेव न यावत्ते, प्रसरेद्वचनामृतम्
116 11
11 2 11