________________
34
[ स्वाध्यायदोहन
स्वामिन् दशमतीर्थेश !, तव पादाऽरविंदयोः न्यस्तान्यमुनि पुष्पाणि, संपन्नं तु फलं मयि ॥ ३॥ अमंद दददाऽऽनंद, दुःखतापाऽर्दिताऽत्मनाम् ।
अध्याय- १ ]
6
मर्त्यलोकेऽवातरस्त्वं, जीमूत इव नूतनः वसंतसमयेनेव, दर्शनेन तव प्रभो ! । स्युरद्य नूतनश्रीकाः, प्राणिनः पादपा इव त्वद्दर्शनपवित्राणि, यानि तानि दिनानि मे । दिनानि शेषाणि पुनः, कृष्णपक्षतमस्विनी
7
8
२७
* श्री शीतलनाथ - जिनस्तवः
त्वत्पादपंकजनख -द्युतिजालजलाऽऽप्लवैः ।
9
स्नायं स्नायं पुनंति स्वं धन्यास्त्रिभुवनेश्वर !
"
11 8 11
* समवसरणभुवि शक्रेन्द्रसंदृब्धः ।
॥ ५ ॥
स्थूतानीवात्मना नित्यं, कुकर्माणि शरीरिणाम् । त्वयाऽद्य विघटतां, द्रागऽयस्कांतेन लोहवत् अत्र वा दिवि वा तिष्ठ - स्तिष्ठन्नऽन्यत्र वा क्वचित् । त्वद्वाहनमहं भूयां, त्वामेव हृदये वहन्
॥ ६ ॥
॥ ७ ॥
॥ ८ ॥
॥ १ ॥