________________
विष० पर्व-३-सर्ग-७-८] 33
[ अध्याय-१दयावान्यदि वाऽसि त्वं, न्यग्रहीमन्मथं कथम् ? । यदि च त्वं गतभयो, भवाद् भीतोऽसि तत्कथम् ? ॥ ५ ॥ यापेक्षापरोऽसि त्वं, तत्कि विश्वोपकारकः ?। अदीप्तो यदि वाऽसि त्वं, दीप्तभामंडलः कथम् ? ॥ ६ ॥ यदि शांतस्वभावस्त्वं, तत्कुतस्तप्तवाँश्चिरम् ? । अरोषणोऽसि यदि च, रुषितः कर्मणां कथम् ? ॥ ७ ॥
अविज्ञेयस्वरूपाय, महद्भयोऽपि महीयसे । सिद्धाऽनन्तचतुष्काय, तुभ्यं भगवते नमः . ॥ ८ ॥
. २६ .
*श्री शीतलनाथ-जिनस्तवः जयेक्ष्वाकुकुलक्षीर-रत्नाकरनिशाकर !। जगन्मोहमहानिद्रा-विद्रावणदिवाकर ! त्वामाऽऽलोकयितुं त्वां च, स्तोतुं त्वामऽर्चितुं तथा ।
आशंसाम्यात्मनोऽनन्ता-दृशो जिह्वा भुजा अपि ॥ ३ ॥ * मेरौ जन्मकल्याणकमहोत्सवसमये शकेन्द्रसंहब्धः । .