________________
अध्याय-१]
[ स्वाध्यायदोहन ज्योत्स्नायिते प्रभापूरे, लीयमानानि सस्पृहम् । दिष्ट्यात्वयि चकोरंति, लोचनानि चिरात्प्रभो! ॥७॥ वासागारे सभायां वा, तिष्ठतश्चलतोऽपि मे। त्वन्नाममंत्रस्मरण-मस्तु सर्वार्थसिद्धिदम् ॥८॥
___२५ *श्री सुविधिनाथ-जिनस्तवः
वीतरागोऽसि चेद्रागः, पाणिपादे कथं तव ? । कौटिल्यं च त्वया मुक्तं, किं केशाः कुटिलास्तव ? ॥ १ ॥
प्रजानां यदि गोपस्त्वं, दंडहस्तोऽसि किं न हि ? । निःसंगोयदि वाऽसि त्वं, तत्किं त्रैलोक्यनाथता? ॥ २ ॥ यदि त्वं निर्ममस्ततिक, सर्वत्र करुणापरः ? । त्यक्ताऽलंकरणश्चेत्त्वं, तकि रत्नत्रयप्रियः ? ॥३॥ विश्वस्याऽप्यनुकूलश्चेत् , तत्कि मिथ्यादृशां द्विषन् ?। स्वभावसरलश्चेत्त्वं, छमस्थोऽस्थाः कथं पुरा ? ॥ ४ ॥ * केवलज्ञानप्राप्त्यनन्तरं शक्रः स्तौति ।