________________
[ अध्याय-१
त्रिष० पर्व-३-सर्ग-७] 31
इदानीं त्वत्प्रसादेन, स्वदर्शनफलं मम । सम्यक्त्वमुत्तममिदं, भूयादाऽऽजन्मनिश्चलम्
॥८॥
___ *श्री सुविधिनाथ-जिनस्तवः धर्महHदृढस्तंभ !, सम्यग्ज्ञानसुधाइद !। जगदानंदजीमूत !, जय त्रिभुवनेश्वर ! जगदीश ! तव ब्रूमः, किं नामाऽतिशयांतरम् । यन्माहात्म्यगुणक्रीति, त्रिलोकी याति दासताम् ॥२॥ स्वर्गराज्येऽपि न भाजे, तथा दास्ये यथा तव । भात्यद्रौ न तथा रत्न-मप्यंऽनिकटके यथा ॥३॥ शिवं यियासुरायासी-वैजयन्ताच्छिवांऽतिकात् । मार्गभ्रांतस्य लोकस्य, मार्ग दर्शयितुं ध्रुवम् ॥४॥ भरतक्षेत्रगेहस्य, चिरात्त्वमऽसि दैवतम् । निःशंकं तत्र धर्मोऽद्य, गृहस्थ इव नंदतु ॥५॥ विश्वनाथ ! त्वदीयस्य, रूपस्याऽस्याऽतिशायिनः। .. अवतारणतां यातु, सर्वोऽयं दिविषद्गणः * जन्माऽभिषेकसमये शकेन्द्रसंदृब्धः ।