________________
अध्याय-१]
30 . [ स्वाध्यायदोहन
२३ *श्री चन्द्रप्रभ-जिनस्तवः सुरासुरनरैर्मूर्ध्नि, धार्यमाणमिदं प्रभो ! । शासनं ते विजयते, त्रिलोकीचक्रवर्तिनः . ॥१॥ ज्ञानत्रयधरः पूर्व, मनःपर्ययभृत्ततः। केवली चाऽधुना दिष्ट्या, दृष्टस्त्वमधिकाऽधिकम् ॥ २॥ तव ज्ञानमिदं नाथ !, केवलाऽभिधमुज्ज्वलम् । विश्वोपकारकृज्जीया-च्छाया मार्गतरोरिव तावदेवांऽधकाराणि, न यावहिवसेश्वरः । मदाऽधास्तावदेवेभा, यावत्पंचाननो न हि ॥४॥ तावदेव हि दारिद्रयं, न यावत्कल्पपादपः । तावदेव पयोदौस्थ्य, न यावद्वाएकोऽम्बुदः तावदिवससंतापो, न यावत्पूर्णचंद्रमाः। कुबोधास्तावदेवेह, न यावत्त्वं निरीक्ष्यसे दृश्यसे नित्यमपि यः, सेव्यसे च शरीरिभिः । ताननुमोदयामीश !, सर्वदाऽपि प्रमद्वरः ॥७॥
* केवलज्ञानप्राप्त्यनन्तरं शक्रेन्द्रसंदृब्धः ।