________________
त्रिप० पर्व - ३ सर्ग - ६ ]
29
[ अध्याय-2
व्यापिप्रज्ञस्त्वत्प्रभावात् - मोऽस्मि नु तव स्तवे । दिशोऽश्रुतेऽभ्रलेशोऽपि, पौरस्त्याऽनिलसंगमात् ॥ २ ॥
भविना दृष्टमात्रो वा ध्यातमात्रोऽपिवा प्रभो ! | कर्मपाशच्छेदनायाऽ - पूर्व शस्त्रं किमप्यसि शुभानां कर्मणामऽद्य, जगत्यभ्युदयः खलु । पंकजानामिवाऽऽदित्ये, त्वयि विश्वतमश्छिदि
निजं फलमsदत्वाऽपि, गलिष्यत्यशुभं मम ।
2
शेफालिकापुष्पमिव, निशाकर कराहतम्
1
कर्माणि भवमूलानि, छेत्तुमत्राऽऽगमः प्रभो ! | द्रुमानिवोन्मूलयितुं वने मत्तमतंगजः
"
॥ ३ ॥
अलंकारो यथा मुक्ता-हारादिहृदयस्य मे । बहिरेष तथाऽतस्त्वं, भूयास्त्रिभुवनेश्वर !
॥ ४ ॥
प्रव्रज्याधारि रूपं ते, दूरे विश्वाऽभयप्रदम् । मूर्त्याऽनयापि भगवन् !, दुःखं हरसि जन्मिनाम् ॥ ६ ॥
11 4 11
॥ ७ ॥
॥ ८ ॥