________________
अध्याय-१ ]
28
[ स्वाध्यायदोहन
धर्मचक्रस्तववचो - रत्नदंडेन भाखता । निर्वाणवैताढ्य गिरे - र्द्वारमद्योदूघटिष्यते उन्नतस्येव मेघस्य, भगवन् ! दर्शनं तव । विश्वस्य जीवलोकस्य, संतापच्छेदनान्मुदे अनंतज्ञान ! भगवन् !, देशनावचनं तव । दरिद्रैर्द्रविणमित्र, चिरादस्माभिराप्स्यते
"
॥ ३ ॥
२२
* श्री चन्द्रप्रभ - जिनस्तवः
त्वामऽनंतगुणं स्तोतुं प्रवृत्तोऽस्मि हसास्पदम् । आधारबुध्या गगन-स्योत्पाद इव टिट्टिभः
* मेरौ जन्माऽभिषेकसमये सौधर्मेन्द्र संदृब्धः ।
11 8 11
कृतार्था दर्शनेनाऽपि तवाऽद्यवचनेन तु । । विशेषतो भविष्यामो मुक्तिद्वारप्रकाशिना
अनंतदर्शनज्ञान - वीर्यानंदमयाऽऽत्मने । सर्वाऽतिशयपात्राय, तुभ्यं योगाSSत्मने नमः ॥ ७ ॥
इंद्रादिपदवीप्राप्तिः कियदेतज्जगत्पते !
1
त्वादृशैरपि भूयते
तव शुश्रूषया यस्मान्,
11 9 11
॥ ६ ॥
॥ ८ ॥
॥ १ ॥