________________
त्रिष० पर्व-३-सर्ग-५-६ ] 24 [ अध्याय-1
अप्युद्योतो जगत्ल्य्या -मस्मिञ्जन्मोत्सवे तव । उदेष्यत्केवलज्ञान-तरणेररुणायते त्वत्प्रसादस्य संपर्का-दिवैताः ककुभोऽखिलाः । प्रसादं कलयामासु-रधुना परमेश्वर ! ॥५॥ अमी च वांति सुखदाः, पवनाः पावनाकृते । सुखदे त्वयि नाथे, हि जगतां कः प्रतीपकृत् ॥६॥ धिग्नः प्रमादिनो धन्या-न्यासनान्यपि तानि नः । देव ! त्वजन्मकल्याणं, चलित्वाऽज्ञापि यैः क्षणात् ॥ ७ ॥ निदानं देव ! बध्नामि, निषिद्धमपि संप्रति । त्वदर्शनफलं मेऽस्तु, त्वयि भक्तिर्निरंतरा ॥८॥
२१. *श्री सुपार्श्वनाथ-जिनस्तवः निःशेषभुवनकोश-पद्मकोशविवस्वते । तुभ्यं नमो भगवते, श्रीमते सप्तमाऽर्हते गतं दुःखेन विश्वस्या-विर्भूतं च मुदा प्रभो !। विश्वं तीर्थपरावृत्त्या, परावृत्तमिवाऽधुना * भगवतः केवलज्ञानप्राप्त्यनंतरं सौधर्मेन्द्रकृतः ।
॥१॥
॥२॥