________________
अध्याय-१ ]
26 . [स्वाध्यायदोहनपद्मवर्ण ! पनचिन्ह !, पद्मगंधिमुखानिल !। पद्मानन ! पद्मान्वित-पद्मासन ! जय प्रभो! ॥६॥ अपारो दुस्तरश्चायं सदा संसारसागरः । जानुदघ्नोऽधुना नाथ !, त्वत्प्रसादाद्भविष्यति ॥ ७ ॥ न कल्पांतरसाम्राज्यं, नानुऽत्तरनिवासिताम् । वांच्छामि किंतु शुश्रूषां, भवतः पादपद्मयोः ॥८॥
*श्री सुपार्श्वनाथ-जिनस्तवः अविज्ञेयस्वरूपे त्वय्य-र्थवादाऽऽग्रहो मम । आदित्यमंडलाऽदाने, फालदानं करिव तथापि त्वत्प्रभावेण, स्तोष्ये त्वां परमेश्वर ! । स्पंदते चंद्रकांता हि, चंद्रकांतिप्रभावतः ॥२॥ दत्से समस्तकल्याणै-र्यत्सुखं श्वभ्रिणामपि । तिर्यग्नरामराणां तत् , कथं नाऽसि सुखप्रदः ? ॥ ३ ॥
10
* मेरुगिरौ सौधर्मेन्द्रसंस्तुतः । .