________________
त्रिष० पर्व - ३ सर्ग २ - ३ ]
23
[ अध्याय- १
१७
* श्री अभिनन्दन - जिनस्तवः
स्वामिंश्चतुर्थतीर्थेश ! चतुर्थाऽरनभोरवे ! | चतुर्थ पुरुषार्थ श्री — प्रकाशक ! जय प्रभो ! ॥ १॥
चिरान्नाथेन भवता, सनाथमधुना जगत् । विवेक चौरमहाद्यै— नैवोपद्रोष्यते क्वचित् पादपीठलूठन्मूर्ध्नि, मयि पादरजस्तव । चिरं निविशतां पुण्य - - परमाणुकणोपमम् ॥ ३॥ मदृशौ त्वन्मुखाऽऽसक्ते, हर्षबाष्पजलोर्मिभिः । अप्रेक्ष्यप्रेक्षणोद्भूतं, क्षाणात्क्षालयतां मलम् मम त्वद्दर्शनोद्भूता - श्विरं रोमांचकंटकाः । नुदंतां चिरकालोत्था – मसद्दर्शन वासनाम् त्वदाssस्यलासिनी नेत्रे, त्वदुपास्तिकरौ करौ । त्वद्गुणश्रोतृणी श्रोत्रे, भूयास्तां सर्वदा मम
11 8 11
11 9 11
॥ ६ ॥
कुंठाऽपि यदि सोत्कंठा, त्वद्गुणग्रहणं प्रति । ममैषा भारती तार्ह, स्वस्त्यैतस्यै किमन्यथा ॥ ७ ॥
* जन्मकल्याणकसमये शक्रदृब्धः ।
|| 2 ||