________________
अध्याय-१]
[स्वाध्यायदाहनधन्यास्तास्त्रिजगन्नाथ !, भरतक्षेत्रभूमयः । तीर्थेश ! जंगमं तीर्थ, यासु त्वं विहरिष्यसे ॥ २ ॥ अस्मिन् वससि संसारे, संसारेण न लिप्यसे । पंकजं पंकजमपि, याति पंकिलतां नहि ॥ ३ ॥
तवाऽसिधारासोदय, जयतीदं महाव्रतम् । कर्मपाशच्छेदनाय, प्रभविष्णु जगत्प्रभो ! ॥ ४ ॥ निर्ममोऽपि कृपालुस्त्वं, निग्रंथोऽपि महर्द्धिकः । तेजव्यपि सदा सौम्यो, धीरोऽपि भवकातरः ॥ ५ ॥ नितांतं पूजनीयः सः, नाकिनां मानवोऽपि सन्। विहरन् कार्यसे येन, पारणं विश्वतारणम् ॥ ६ ॥ महोपकारजनकं, स्वामिन्नविरतस्य मे ।
औषधं व्याधिस्तस्येव, भवदर्शनमीदृशम् ॥ ७ ॥ त्रिजगन्नाथ ! नाथामि, त्वयि भूयान्मनो मम । अनुस्यूतमिवोत्कीर्ण--मिव श्लिष्टमिवाऽनिशम् ॥ ८ ॥