________________
त्रिष० पर्व -३ - सर्ग - १ ] 21
सकलापि श्लाघनीया, यामिनीयं जगत्पते ! । अकलंक तनुर्यस्या- मुद्गास्त्वं सुधाकरः
2
अमर्त्यलोकवन्मर्त्य - लोकोऽप्यस्त्वधुना प्रभो ! ।
3
देवैस्त्वद्वंदना हेतो- रेहिरे या हिरापरैः
देव ! त्वद्दर्शनसुधा--स्वादसंतुष्टचेतसाम् । पर्याप्तं जीर्णसुधयाऽ-तः परेण सुधांधसाम्
भगवन् ! भरतक्षेत्र — सरोवरसरोरुह ! | भूयान्मधुव्रतस्येव त्वयि मे परमो लयः
"
१६
* श्री संभवनाथ - जिनस्तवः
[ अध्याय-१
चतुर्ज्ञानधर ! चतु - यमधर्मप्रदर्शक ! | चतुर्गतिप्राणिगण- प्रीतिदायिञ्जय प्रभो !
* दीक्षास्वीकृत्यनन्तरं श्रीशक्रेण संदृन्धः ।
11 8 11
11 4 11
॥ ६ ॥
मानवा अपि ते धन्या, ये त्वां पश्यंति नित्यशः । त्वदर्शनोत्सवोऽधीश !, स्वाराज्यादतिरिच्यते ! ॥ ८ ॥
116 11
॥ १ ॥