________________
त्रिषष्टि० पर्व - १ सर्ग -६ ]
-
13
[ अध्याय-१
देव ! त्वद्देशनावाग्भिर्गलंत्याऽऽशु शरीरिणाम् । कर्मपाशा जंबूफलानीव वारिदवारिभिः
6
1169 11
इदं याचे जगन्नाथ ! त्वां प्रणम्य मुहुर्मुहुः । त्वयि भक्तिस्त्वत्प्रसादादऽक्षयास्त्वब्धिवारिवत् ॥ ८ ॥
* श्री आदिनाथ - जिनस्तवः
अपि सर्वात्मना ज्ञातुमशक्या योगिपुंगवैः ।
7
स्तुत्याः क्व ते गुणाः स्तोता क्वाऽहं नित्यप्रमद्वरः ॥ १ ॥
9
तथापि नाथ स्तोष्यामि यथाशक्ति भवद्गुणान् । दीर्घाऽध्वनि व्रजन् खंजः किं केनाऽपि निवार्यते १ ॥ २ ॥
8
भवदुःखाSSतपक्लेश-- विवशानां शरीरिणाम् ।
छत्रच्छायायमानांऽप्रि-च्छाय ! त्रायस्व नः प्रभो ! ॥ ३ ॥
कृतार्थस्त्वं स्वयं नाथ ! कृते लोकस्य केवलम् । एवं विहरसे स्वार्थायोद्याति किम इस्करः ! ॥ ४ ॥
10
* शक्रेन्द्रसंकलितः ।