________________
निषष्टिः पर्व-१-सर्ग-५ ] 12 [ अध्याय-१
न ब्रजमपि भेदाय, न शूलमपि हि छिदे। तेषां शरीरिणां नाथ!, येऽधित्वभक्तिवर्मिताः ॥ ८ ॥
*श्री आदि-जिनस्तवः त्वां जडोऽपि जगन्नाथ ! युक्तमानी स्तवीम्यहम् । . लल्ला अपि हि बालानां युक्ता एव गिरो गुरौ ॥१॥ देव ! त्वामाऽऽश्रयन् जंतु-गुरुकर्मापि सिध्यति । अयोऽपि हेमीभवति स्पर्शासिद्धरसस्य हि ॥२॥ त्वां ध्यायंतः स्तुवंतश्च, पूजयतंश्च देहिनः । धन्याः स्वामिन्नाऽऽददतेमनोवाग्वपुषां फलम् ॥३॥ पृथ्व्यां विहरतः स्वामिन्नपि ते पादरेणवः । महामतंगजायते, पापद्रुन्मूलने नृणाम् ॥४॥ नैसर्गिकेण मोहेन जन्मांधानां शरीरिमाम् । विवेकलोचनं नाथ ! त्वमेको दातुमीशिषे ॥५॥ सुचिरं चंचरीकंति ये भवत्पादपद्मयोः ।
तेषां न दूरे लोकाऽयं मेर्वादि मनसामिव ॥६॥ * श्रीभरतनरेश्वरसंहब्धः ।