________________
अध्याय-१ ]
[स्वाध्यायदोहन
*श्री आदिनाथ-जिनस्तवः अवज्ञायाऽज्ञतां स्वस्य, सर्वज्ञ ! त्वां स्तवीम्यहम् । यन्मां मुखरयत्येषा, दुर्वारा भक्तिमानिता ॥१॥ जयंत्यादिमतीर्थेश !, त्वत्पाद-नखदीप्तयः । वनपंजरतां यांत्यो, भवाऽरित्रस्तदेहिनाम् ॥२॥ देव ! त्वञ्चरणांऽभोज-मीक्षितुं राजहंसवत् । धन्याः प्रतिदिनं दूरा-दपि धावंति देहिनः ॥ ३ ॥ घोरसंसारदुखातैः, शीतातैरिव भास्करः। शरणीक्रियसे देव !, त्वमेवैको विवेकिभिः ॥४॥ ये त्वां पश्यंति भगवन् !, नेत्रैरनिमिषैर्मुदा । परलोके ऽप्यनिमिषी-भावस्तेषां न दुर्लभः ॥५॥ देव ! त्वद्देशनावाग्भि-र्याति कर्ममलो नृणाम् । क्षीरेण क्षोमवस्त्राणा-मिव मालिन्यमांजनम् ॥ ६ ॥ स्वामित्रषमनाथेति, जप्यमाना तवाऽभिधा । आलंबते सर्वसिद्धि-समाकर्षणमंत्रताम् * श्री बाहुबलि-नरेश्वरेण-संकलितः ।