________________
अध्याय-१]
14 [स्वाध्यायदोहनमध्यंदिनाऽऽदित्य इव त्वयि प्रभवति प्रभो!। संकुचत्यभितः कर्म देहच्छायेव देहिनाम् ॥५॥ तियचोऽपि हि धन्यास्ते ये त्वां पश्यति सर्वदा । भवदर्शनवंध्यास्तु त्रिविष्टपसदोऽपि न ॥६॥ प्रकृष्टेभ्यः प्रकृष्टास्ते भविकास्त्रिजगत्पते ! । एको हृदयचैत्येषु येषां त्वमऽधिदेवता ॥७॥ एकं याचे भवत्पादान् ग्रामादामं पुरात्पुरम् । विहरत्नपि मा जातु विहासीहृदयं मम ॥८॥
*श्री आदिनाथ-जिनस्तवः कुम्भैानमिवांऽभोधेः स्तवनं मादशैस्तव । स्तोष्यामि तदपि स्वामिन् ! भक्त्या ह्यस्मि निरंकुशः॥ १ ॥ त्वदाऽऽश्रितास्तु त्वत्तुल्या भवंति भविनः प्रभो ! । यांति दीपस्य संपर्का-द्वर्त्तयोऽपि हि दीपताम् ॥२॥ माद्यदिद्रियदंतींद्राऽमदीकरणभेषजम् । तव स्वामिन् ! विजयते शासनं मार्गशासनम् ॥३॥ * भरत चक्रिवरसंस्तुतः ।