________________
अध्याय- १
-
1
9
[ स्वाध्यायदोहन
त्वत्पद्ययमायातः करटी करटस्थलीम् । करेण केशरिकर, कृष्ट्वा कंडूयते मुहुः
॥ ११ ॥
इतश्च महिषमिव, महिषोऽयं मुहुर्मुहुः । स्नेहतो जिह्वया मार्ष्टि, हेषमाणमिमं हयम् लीलालोलितलांगूल, उत्कर्णो नमिताऽऽननः । घ्राणेन व्याघ्रवदनं जिघ्रत्ययमितो मृगः पार्श्वयोरग्रतः पश्चा-ललंतं निजपोतवत् । अयं तरुणमार्जारः समाश्लिष्यति मूषिकाम् ॥ १३ ॥
॥ १२ ॥
6
11 20 11
अयं च निर्भयो भोगं, कुंडलीकृत्य कुंडली ।
5
अदभ्रबभ्रोरभ्यर्णे, निषीदति वयस्यवत्
देव ! ये केचिदन्येऽपि, जीवाः शाश्वतवैरिणः ।
निर्वैरास्तेऽत्र तिष्ठति, त्वत्प्रभावोऽसमोह्ययम् ॥ १५ ॥
॥ १४ ॥
६
*श्री आदिनाथ - जिनस्तवः
देवैरप्यपरिज्ञेयगुणं कः स्तोतुमीश्वरः ? त्वां स्तोष्यामस्तथापीश विलसद्बालचापलाः ॥ १ ॥
* अष्टापदपर्वते भरतभ्रातृभिः कृतः ।