________________
अध्याय-१]
5 [स्वाध्यायदोहनन कश्चिदुपमापात्रं, भवतो भवतारक ! ।
मस्त्वत्तुल्यमेव त्वां, यदि ते तर्हि का स्तुतिः ? ॥ ७ ॥ नाऽस्मि वक्तुमलं नाथ!, सद्भूतानपि ते गुणान् । स्वयंभूरमणांभोधेर्मातुमंभांसि कः क्षमः ? ॥८॥
*श्री आदिनाथ-जिनस्तवः गुणांस्तव यथाऽवस्थान , वयं वक्तुमनीश्वराः। स्तुमस्तथाऽपि प्रज्ञा हि, त्वत्प्रभावाझ्शायते ॥ १ ॥ त्रसस्थावरजंतूनां हिंसायाः परिहारतः । स्वामिन्नभयदानैक-सत्रिणे भवते नमः ॥२॥ नमस्तुभ्यं मृषाधाद-परित्यागेन सर्वथा । पथ्यतथ्यप्रियवचः-सुधारसपयोधये भगवन्नदत्तादान-प्रत्याख्यानखिलाऽध्वनि । प्रथमायाऽध्वनीनाय नमस्तुभ्यं जगत्पते ! ॥४॥ अखंडितब्रह्मचर्य-महातेजोविवस्वते ।
भगवन्मन्मथध्वांत-मथनाय नमोऽस्तु ते ॥५॥ * प्रभोर्दीक्षामहणादऽनन्तरं शकेन्द्रसंकलितः ।