________________
त्रिषष्टिः पर्व-र-सर्ग-३] 6
[ अध्याय-१सर्वमेकपदे नाथ !, पृथिव्यादिपरिग्रहं । पलालवत्त्यक्तवते तुभ्यं मुक्त्याऽऽत्मने नमः ॥६॥
A
तुभ्यं नमः पंचमहा-व्रतभारककुद्मते । संसारसिंधुतरण-कमठाय महात्मने ॥७॥ महाव्रतानां पंचाना-मिव पंचाऽपि सोदराः । बिभ्रते समितीस्तुभ्य-मादिनाथ ! नमोनमः ॥ ८ ॥
आत्मारामैकमनसे, वचःसंवृत्तिशालिने । सर्वचेष्टानिवृत्ताय, नमस्तुभ्यं त्रिगुप्तये
॥ ९॥
*श्री आदिनाथ-जिनस्तवः स्वामिन् ! कधी-दरिद्रोऽहं, क च त्वं गुणपर्वतः । अभिष्टोष्ये तथापि त्वां, भक्त्याऽतिमुखरीकृतः ॥१॥ अनंतैर्दर्शन-ज्ञान-वीर्याऽऽनंदैर्जगत्पते !। रत्नै रत्नाकर इव त्वमिहैको विराजसे ॥२॥
* कैवल्यज्ञानप्राप्त्यनन्तरं सौधर्मेन्द्रकृतः।