________________
अध्याय-३ ]
166 [ स्वाध्यायदोहनशमसर्वस्वमादाय, जितो मोहमहारिणा ।। धत्ते यस्तजयेऽमर्ष, स योग्यो मुक्तिसम्पदः ॥ ३१ ॥ यदि शत्रुजये वाञ्छा, तदात्मानं विनिर्जय । अयमात्मा जितो येन, तेन सर्वे द्विषो जिताः ॥ ३२ ॥ बहिर्मुक्तोऽप्यमुक्तोऽन्तर्बद्धपक्षीव वल्गितः । निस्तुषोऽपि तिलस्तापकरोऽन्तःस्नेहधारणात् ॥ ३३ ॥ एकत्र वसतां यस्य वाक्-काय-मनसां भवेत् । परस्परं पृथग्भावः. कुतः तस्यात्मनः शिवम् ? ॥ ३४ ॥ एकान्ते मुखरोधेन, निर्लम्पटमतेः सतः।। क्षणाद् मोहज्वरे क्षीणे, भोगो भूरितरो भवेत् ।। ३५ ॥ यदाऽरिष्टकुलादन्यं, स्वं विदित्वा तदुज्झति । तदा व्यक्तगुणो जीवः, श्लाध्यः स्यात् परपृष्टवत् ।। ३६ ॥ मध्येछाद्यगृहं बद्धभूमिकस्याऽतिभीर्यथा । प्रदीपेन तथा लोक-मध्ये साधोरपि स्फुटम् ॥ ३७ ॥ सदोष: पादधानीव प्रमादीवाऽङ्गरक्षकः । धर्मेऽशस्यमुनिर्बाद न ग्राह्यस्तेन तं त्यजेत् ॥ ३८ ॥ यतित्वं यः समादाय, विरुद्धं चेष्टते कुधीः। आमपात्रमिव न्यायध्वस्तं कस्तं न निन्दति ? ॥ ३९ ॥