________________
अध्याय-३ ]
162 [ स्वाध्यायदोहनसनाथानां त्वया नाथ !, श्वापदा विपदे कुतः । तेषां कर्माष्टपाद्मोहशरभः करभायते ॥८॥ अत्राऽमुत्राऽपि नो तेषां, दोषदौर्गत्यजा विपत् ।। भवन्तं ये सदानन्दश्रेयोनिधिमधिश्रिताः ॥९॥ रोगा-ऽनल-जल-व्याल-चौरा-ऽरि-श्वापदा-ऽऽपदः । बहिरन्तरपि स्वामिन्न भिये त्वयि वीक्षिते ॥१०॥ तव स्तवनवज्राङ्गीकृतरक्षाः सदा प्रभो ! । यान्ति दुर्गमपि श्रेयो, भावदेवमुनिस्तुत ! ॥ ११ ॥
*श्री धर्माराधन-शिक्षा सर्वत्रौचित्यवर्तित्वमुपेक्षा परदूषणे । परेणात्ते गुणे दोषे, क्षमायां धर्मसंग्रहः
संग्रहः ॥१॥ औचित्याच्चक्षुषि न्यस्तं, श्रिये कजलमप्यहो !। अनौचित्येन पादस्थं न कुण्डलमपीष्यते ॥२॥ विमृश्या ऽऽय-व्ययं धर्मकार्य कुर्यात् तथा बुधः । निश्चय-व्यवहाराभ्यां, यथा बहुगुणं भवेत् ॥ ३ ॥
* कीर्तिधरगुरुणा विजयराजर्षिमुद्दिश्य दत्ता,