________________
श्री पार्श्वनाथ च०] 161
[ अध्याय-३__ *श्रीपार्श्वनाथ जिन स्तवः जय त्रिभुवनोत्तंस ! पार्श्वनाथजिनेश्वर ! सुराऽसुरनत ! स्वामिन्नमेयमहिमानिधे ! ॥१॥ तव निध्यानसद्व्यानसिद्धयोगजुषां जिन !। व्याधिराधिरिवाऽसत्तिमियति न कदाचन ॥२॥ तव शान्तवपुःकान्तिनीरपूरप्लुतात्मनाम् । दुष्टोऽपि दहनोऽनिष्टं. द्वषो वा कर्तुमक्षमः ॥३॥ आस्तामन्यजलोल्लङ्घवार्ता धीरधियः प्रभो ! । त्वामवाप्य सदाधारं, तरन्ति भवसागरम् ॥४॥ ध्यातत्वन्नाममन्त्राणां, कथमाशीविषा भिये १। नेष्टे दृष्टिविषोऽप्येषां, नाथ ! मिथ्यात्वपन्नगः ॥५॥ यान्त्यभीष्टं सधन्वासित्वत्पादशरणाः पदम् । चौरैरक्षरिवाऽध्वस्ताः, क्रान्त्वा भवमिवाऽटवीम् ॥ ६ ॥ प्रभोः फणिमणिज्योतिः,प्लुष्टाऽन्तर्वैरिभूरुहाम् । तत्पल्लवनिभाः पुंसां, अन्ये सन्त्येव नाऽरयः ॥७॥ * श्री बन्धुदत्तसन्दृब्धः, ११