________________
अध्याय-३ ]
160 [स्वाध्यायदोहन शीलव्रतसनाथेभ्यः, साधुभ्यश्च नमस्कुरु । क्षमामण्डलगाः सिद्धिविद्यां संसाधयन्ति ये ॥ २६ ॥ इत्थं पञ्चनमस्कारसमं यजीवितं व्रजेत् । न याति यद्यसौ मोक्षं, ध्रुवं वैमानिको भवेत् ॥ २७ ॥ सावधं योगमुपधिं, बाह्यं चाऽभ्यन्तरं तथा । यावज्जीवं त्रिविधेन, त्रिविधं व्युत्सृजाऽधुना ॥ २८ ॥ चतुर्विधाहारमपि, यावजीवं परित्यज । उच्छ्वासे चरमे देहमपि, व्युत्सृज सत्तम ! ॥ २९ ॥ धन--स्वजन-गेहादौ, ममत्वं मुश्च कोविद !। सर्व विघटते प्रान्ते, धर्म एकस्तु निश्चलः ॥ ३० ॥ दुष्कर्मगर्हणां जन्तुक्षामणां भावनामथ । चतुः शरणं च नमस्कारश्वाऽनशनं तथा ॥३१॥ इत्थमाराधनां षोढा, विधाप्य दयितं निजम् । पुनर्मदनरेखैवं, धीरयामास धीरधीः ॥ ३२ ॥ विभाव्यैतद् महाभाग ! विचिन्त्य नरकव्यथाम् । सर्वत्राऽप्रतिबद्धः सन्नेतदुःखं सह क्षणम् ॥ ३३ ॥ नरत्वं जिनधर्मादिसामग्री दुर्लभा पुनः। समचित्तैः क्षणं भूत्वा, तदस्या गृह्यतां फलम् ॥ ३४ ॥