________________
श्री पार्श्वनाथ च० ] 159
[ अध्याय-३
अर्हतः शरणं सिद्धान्, शरणं शरणं मुनीन् । उदीरितं केवलिभिर्धर्मं शरणमाश्रय
॥ १९ ॥
जिनधर्मो मम माता, गुरुस्ततोऽथ सोदराः । साधवः साधर्मिकाश्च, बन्धवस्त्विति चिन्तय ॥ १८ ॥ जीवघाता-नृता - दत्त-मैथुना-रम्भवर्जनम् । त्रिविधं त्रिविधेनाऽपि, प्रतिपद्यस्वभावतः अष्टादशानां त्वं पापस्थानकानां प्रतिक्रमम् | कुरुष्वाऽनुसर स्वान्ते, परमेष्ठिनमस्त्रियाम् ऋषभादींस्तीर्थकरान्नमस्य निखिलानपि । भरतैरावतविदेहाऽर्हतोऽपि नमस्कुरु
आचार्येभ्यः पञ्चविधाचारेभ्यश्च नमस्कुरु | यैर्धार्यते प्रवचनं भवच्छेदसदोद्यतैः
॥ १७ ॥
॥ २० ॥
॥ २१ ॥
तीर्थधो नमस्कारो, देहभाजां भवच्छिदे । भवति क्रियमाणः सन् बोधिलाभाय चोच्चकैः ॥ २२ ॥ सिद्धेभ्यश्च नमस्कारों, भगवद्भयो विधीयताम् । कर्मैोऽदाहि यैर्ध्यानाग्निना भवसहस्रजम्
॥ २३ ॥
॥ २४ ॥
श्रुतं बिभ्रति ये सर्वं, शिष्येभ्यो व्याहरन्ति च । तेभ्यो नम महात्मभ्य, उपाध्यायेभ्य उच्चकैः ॥ २५ ॥