________________
श्री पार्श्वनाथ च० ]
163
केवलं व्यवहारोऽन्तं नैति नद्योघगामिवत् । सदोत्सर्गेऽप्यगच्छेदाद्, ऋजुगामीव नो मतः यथैवाऽछिन्दता वृक्षं, गृह्यते तस्य तत् फलम् | व्यवहारमनुल्लङ्घन्ध, ध्यातव्यो निश्चयस्तथा निश्चयस्तत्त्वसारोऽपि व्यवहारेण निर्वहेत् । सकलस्याऽपि देवस्य, रक्षा प्राहरिकैर्भवेत् निम्नोन्नतादि वैषम्यं, विदित्वा सर्ववस्तुषु । मध्याङ्कव्यवहारेण, सूत्रधारः प्रवर्तते
"
[ अध्याय-३
118 11
11 9 11
॥ ६ ॥
116 11
आत्मोत्कर्ष - परद्वेष-परे प्रायः कलौ जने । प्राप्य तत्त्वामृतं धीरः कलिं कृत्वा न हारयेत् ॥ ८ ॥ जिनेन निगृहीता ये, रागद्वेषादयो हठात् ।
"
तान् ये पुष्णन्त्यसौ, तेषां कथं नाथः प्रसीदति ? ॥ ९ ॥
अज्ञानाद् दृष्टिबन्धेन, पदबन्धेन गेहिनः । -रुध्यन्ते ते पुनः शोच्या, ये रुद्धा बन्धनं विना ॥ १० ॥ दूरेऽस्तु परदोषस्याssदानं स्वपरतापकम् । धत्तस्पर्शमात्रेऽपि हृद् वाग् मालिन्यमुल्बणम् ॥ ११ ॥ सन्तो गुणप्रियास्तेन, परेणात्ते गुणे भृशम् ।
हृष्टाः, नीचास्तु दूयन्ते येन ते दोषवत्सलाः ॥ १२ ॥
3