________________
श्री पार्श्वनाथ च० ]
157
*श्री षड्विधा अन्तिमाऽऽराधना ।
अहो ! महानुभाव ! त्वमधुनाऽवहितो भवः । इयं सा धीर ! वेला ते, सुभटत्वस्य सम्प्रति
खेदं मनसि मा कार्षीर्मनागपि तवैव यत् । निजकर्मपरीणामोऽपराध्यति न चाऽपरः
[ अध्याय-३
यद्येन विहितं कर्म, भवेऽन्यस्मिन्निहाऽपि वा । वेदितव्यं हि तत्तेन, निमित्तं हि परो भवेत्
"
यश्च मित्रममित्रो वा स्वजनोऽरिजनोपि वा । तं क्षमस्व तस्मै च, क्षमस्व त्वमपि स्फुटम्
॥ १ ॥
॥ ३ ॥
अतोऽधिसह तत् सम्यग्, यदि द्वेक्ष्यधुना परम् । अथाऽपि तस्य नो किञ्चित् परलोकस्तु हार्यते ॥ ४ ॥
॥ २ ॥
गृहाण धर्मपाथेयं, कायेन मनसा गिरा ।
यत् कृतं दुष्कृतं किञ्चित्, तत् सर्वं गर्ह सम्प्रति ॥ ५ ॥
तिर्यक्त्वे सति तिर्यञ्चो, नांरकत्वे च नारकाः । अमरा अमरत्वे च मानुषत्वे च मानुषाः
॥ ६ ॥
॥ ७ ॥
* महासती मदनरेखया स्वभर्तृयुगबाहोः अन्त्यकाले कारापिता निर्यामणा.