SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथ च० ] 157 *श्री षड्विधा अन्तिमाऽऽराधना । अहो ! महानुभाव ! त्वमधुनाऽवहितो भवः । इयं सा धीर ! वेला ते, सुभटत्वस्य सम्प्रति खेदं मनसि मा कार्षीर्मनागपि तवैव यत् । निजकर्मपरीणामोऽपराध्यति न चाऽपरः [ अध्याय-३ यद्येन विहितं कर्म, भवेऽन्यस्मिन्निहाऽपि वा । वेदितव्यं हि तत्तेन, निमित्तं हि परो भवेत् " यश्च मित्रममित्रो वा स्वजनोऽरिजनोपि वा । तं क्षमस्व तस्मै च, क्षमस्व त्वमपि स्फुटम् ॥ १ ॥ ॥ ३ ॥ अतोऽधिसह तत् सम्यग्, यदि द्वेक्ष्यधुना परम् । अथाऽपि तस्य नो किञ्चित् परलोकस्तु हार्यते ॥ ४ ॥ ॥ २ ॥ गृहाण धर्मपाथेयं, कायेन मनसा गिरा । यत् कृतं दुष्कृतं किञ्चित्, तत् सर्वं गर्ह सम्प्रति ॥ ५ ॥ तिर्यक्त्वे सति तिर्यञ्चो, नांरकत्वे च नारकाः । अमरा अमरत्वे च मानुषत्वे च मानुषाः ॥ ६ ॥ ॥ ७ ॥ * महासती मदनरेखया स्वभर्तृयुगबाहोः अन्त्यकाले कारापिता निर्यामणा.
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy