________________
अध्याय-३ ]
152
[ स्वाध्यायदोहन
I
विकल्पकल्पना लोलकल्लोलैर्नाथ ! रक्ष मे । धूयमानं मनःपोतं, यत्तरामि भवाम्बुधिम्
॥ १३ ॥
वपुः शस्तं प्रसन्ना दृग्, जन्तुरक्षाकरं वचः । अतस्त्वयि कथं नाथ !, सतां न रमते मनः ? ॥ १४ ॥
भ्रमन्तु भावाः प्रस्तावादितरे तारका इव । सर्वज्ञ ! तव तत्त्वाद्रौ, ध्रुवीयति मनस्तु मे ॥ १५ ॥
अलं परि है रम्यैरपि क्लेशकरैः प्रभो ! । सदानन्दमयं देहि, भावदेव ! प्रियं पदम्
* श्री अष्टविधकर्म स्वरूपम् ।
इह प्रकृत्या स्वच्छोsपि, जीवः कर्ममलावृतः । लभते विविधं दुःखं, भ्राम्यन् गतिचतुष्टये तच्च कर्माऽष्टधा ज्ञानदर्शनावरणे तथा । मोहनीयं वेद्यमायुर्नामगोत्राऽन्तरायकम्
मतिश्रुतावधिमनःपर्यायं केवलात्मकम् । ज्ञानं पञ्चविधं तस्याssवरणं चापि पञ्चधा
* श्री लोकचन्द्राख्यसूरि-देशनायाम्,
॥ १६ ॥
॥ १ ॥
॥ २ ॥
॥ ३ ॥