________________
अध्याय-३ ]
144 [स्वाध्यायदोहनतहीयतां भवोत्तारो मा विलम्बो विधीयताम् । नाथ ! निर्गतिकोल्लापं न शृण्वन्ति ? भवादृशाः ॥ ३५ ॥
*श्री धर्मस्वरूप-दर्शनम् धर्मरत्नं भवपुरे, चतुर्गतिचतुष्पथे । स्वर्णहट्ट नृजन्माऽऽप्य, सद्व्यैरेव लभ्यते ॥१॥ तत्प्रायः सुलभं येन, भवन्ति विपुलाः श्रियः।। दुर्लभं तत्पुनर्भाग्य, येन धर्मे मतिर्भवेत् ॥२॥ मालास्वप्नेक्षणमिदं, सुप्तानां मोहनिद्रया। धर्मशून्यमधीतादि तत्रोत्स्वप्नायितं पुनः ॥३॥ अघाटमपि कल्याणं, सुघटादपि कूटतः । यथा प्रशस्यते तद्वद्, मुग्धोऽपि सुकृती नरः ॥ ४ ॥ असाऽवनक्षरो लेखो, निर्देवं देवमंदिरम् । निर्जलं च सरो धर्म, विना यन्मानुषो भवः ॥५॥ धनैश्वर्याऽभिमानेन, प्रमादमदमोहिताः ।
दुर्लभं प्राप्य मानुष्यं, हारयध्वं मुधैव मा * दर्शयिता श्रीहरिश्चन्द्रमहामुनिः,