________________
132
अध्याय-३ ]
[स्वाध्यायदोहनपण वारा उवसमिअं, खओक्समियं असंखसो होइ । जं खाइअं च इक्कसि, तं सम्मइंसणं नमिमो ॥५॥ जं धम्मदुममूलं, भाविजइ धम्मपुरप्पवेसं च । धम्मभवणपीढं वा, तं सम्मइंसणं नमिमो ॥६॥ जं धम्मजयाहारं, उवसमरसभायणं च जं बिंति । मुणिणो गुणरयणनिहि, तं सम्मइंसणं नमिमो ॥ ७ ॥ जेण विणा नाणंपि हु अपमाणं निप्फलं च चारित्तं । मुक्खोऽवि नेव लब्भइ, तं सम्मइंसणं नमिमो ॥ ८ ॥ जं सद्दहाणलक्खणभूसणपमुहेहिं बहुअभेएहिं । वण्णिज्जइ समयंमी, तं सम्मईसणं नमिमो ॥९॥
सव्वन्नुपणीयागमभणियाण जहट्ठियाण तत्ताणं । जो सुद्धो अवबोहो तं सन्नाणं मह पमाणं जेणं भक्खाभक्खं पिज्जापिजं अगम्ममवि गम्म । किञ्चाकिच्चं नजइ तं सन्नाणं मह पमाणं ॥२॥ सयलकिरिआण मूलं सद्धा लोअंमि तीइ सद्धाए। जं किर हवेइ मूलं तं सन्नाणं मह पमाणं ॥३॥