________________
133
सिरिवालकहा ]
[ अध्याय-३जं मइसुअओहिमयं मणपजवरूवकेवलमयं च । पंचविहं सुपसिद्धं, तं सन्नाणं मह पमाणं ॥४॥ केवलमणोहिणंपि हु वयणं लोयाण कुणइ उवयारं । जं सुयमइरूवेणं तं सन्नाणं मह पमाणं सुयनाणं चेव दुवालसंगरूवं परूविअं जत्थ । लोयाणुवयारकरं तं सन्नाणं मह पमाणं तत्तुञ्चिय जं भव्वा पढंति पाढंति दिति निसुणंति । पूयंति लिहावंति अतं सन्नाणं मह पमाणं ॥७॥ जस्स बलेणं अजवि नजइ तिथलोयगोअरवियारो । करगहियामलयंपिव तं सन्नाणं मह पमाणं ॥८॥ जस्स पसाएण जणा हवंति लोयमि पुच्छणिज्जा य । पूज्जा य वण्णणिज्जा तं सन्नाणं मह पमाणं ॥९॥
[८] जं देसविरइरूवं सव्वविरइरूवयं च अणुकमसो। होइ गिहीण जईणं तं चारित्तं जए जयइ ॥१॥ नाणंपि दंसणंपि अ संपुण्णफलं फलंति जीवाणं । जेणं चिअ परिअरिया तं चारितं जए जयइ ॥२॥